Declension table of ?vaśavartin

Deva

NeuterSingularDualPlural
Nominativevaśavarti vaśavartinī vaśavartīni
Vocativevaśavartin vaśavarti vaśavartinī vaśavartīni
Accusativevaśavarti vaśavartinī vaśavartīni
Instrumentalvaśavartinā vaśavartibhyām vaśavartibhiḥ
Dativevaśavartine vaśavartibhyām vaśavartibhyaḥ
Ablativevaśavartinaḥ vaśavartibhyām vaśavartibhyaḥ
Genitivevaśavartinaḥ vaśavartinoḥ vaśavartinām
Locativevaśavartini vaśavartinoḥ vaśavartiṣu

Compound vaśavarti -

Adverb -vaśavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria