Declension table of ?vaśatva

Deva

NeuterSingularDualPlural
Nominativevaśatvam vaśatve vaśatvāni
Vocativevaśatva vaśatve vaśatvāni
Accusativevaśatvam vaśatve vaśatvāni
Instrumentalvaśatvena vaśatvābhyām vaśatvaiḥ
Dativevaśatvāya vaśatvābhyām vaśatvebhyaḥ
Ablativevaśatvāt vaśatvābhyām vaśatvebhyaḥ
Genitivevaśatvasya vaśatvayoḥ vaśatvānām
Locativevaśatve vaśatvayoḥ vaśatveṣu

Compound vaśatva -

Adverb -vaśatvam -vaśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria