Declension table of ?vaśatā

Deva

FeminineSingularDualPlural
Nominativevaśatā vaśate vaśatāḥ
Vocativevaśate vaśate vaśatāḥ
Accusativevaśatām vaśate vaśatāḥ
Instrumentalvaśatayā vaśatābhyām vaśatābhiḥ
Dativevaśatāyai vaśatābhyām vaśatābhyaḥ
Ablativevaśatāyāḥ vaśatābhyām vaśatābhyaḥ
Genitivevaśatāyāḥ vaśatayoḥ vaśatānām
Locativevaśatāyām vaśatayoḥ vaśatāsu

Adverb -vaśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria