Declension table of ?vaśastha

Deva

NeuterSingularDualPlural
Nominativevaśastham vaśasthe vaśasthāni
Vocativevaśastha vaśasthe vaśasthāni
Accusativevaśastham vaśasthe vaśasthāni
Instrumentalvaśasthena vaśasthābhyām vaśasthaiḥ
Dativevaśasthāya vaśasthābhyām vaśasthebhyaḥ
Ablativevaśasthāt vaśasthābhyām vaśasthebhyaḥ
Genitivevaśasthasya vaśasthayoḥ vaśasthānām
Locativevaśasthe vaśasthayoḥ vaśastheṣu

Compound vaśastha -

Adverb -vaśastham -vaśasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria