Declension table of ?vaśanī

Deva

MasculineSingularDualPlural
Nominativevaśanīḥ vaśanyā vaśanyaḥ
Vocativevaśanīḥ vaśani vaśanyā vaśanyaḥ
Accusativevaśanyam vaśanyā vaśanyaḥ
Instrumentalvaśanyā vaśanībhyām vaśanībhiḥ
Dativevaśanye vaśanībhyām vaśanībhyaḥ
Ablativevaśanyaḥ vaśanībhyām vaśanībhyaḥ
Genitivevaśanyaḥ vaśanyoḥ vaśanīnām
Locativevaśanyi vaśanyām vaśanyoḥ vaśanīṣu

Compound vaśani - vaśanī -

Adverb -vaśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria