Declension table of ?vaśakarī

Deva

FeminineSingularDualPlural
Nominativevaśakarī vaśakaryau vaśakaryaḥ
Vocativevaśakari vaśakaryau vaśakaryaḥ
Accusativevaśakarīm vaśakaryau vaśakarīḥ
Instrumentalvaśakaryā vaśakarībhyām vaśakarībhiḥ
Dativevaśakaryai vaśakarībhyām vaśakarībhyaḥ
Ablativevaśakaryāḥ vaśakarībhyām vaśakarībhyaḥ
Genitivevaśakaryāḥ vaśakaryoḥ vaśakarīṇām
Locativevaśakaryām vaśakaryoḥ vaśakarīṣu

Compound vaśakari - vaśakarī -

Adverb -vaśakari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria