Declension table of ?vaśakara

Deva

NeuterSingularDualPlural
Nominativevaśakaram vaśakare vaśakarāṇi
Vocativevaśakara vaśakare vaśakarāṇi
Accusativevaśakaram vaśakare vaśakarāṇi
Instrumentalvaśakareṇa vaśakarābhyām vaśakaraiḥ
Dativevaśakarāya vaśakarābhyām vaśakarebhyaḥ
Ablativevaśakarāt vaśakarābhyām vaśakarebhyaḥ
Genitivevaśakarasya vaśakarayoḥ vaśakarāṇām
Locativevaśakare vaśakarayoḥ vaśakareṣu

Compound vaśakara -

Adverb -vaśakaram -vaśakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria