Declension table of ?vaśakāraka

Deva

NeuterSingularDualPlural
Nominativevaśakārakam vaśakārake vaśakārakāṇi
Vocativevaśakāraka vaśakārake vaśakārakāṇi
Accusativevaśakārakam vaśakārake vaśakārakāṇi
Instrumentalvaśakārakeṇa vaśakārakābhyām vaśakārakaiḥ
Dativevaśakārakāya vaśakārakābhyām vaśakārakebhyaḥ
Ablativevaśakārakāt vaśakārakābhyām vaśakārakebhyaḥ
Genitivevaśakārakasya vaśakārakayoḥ vaśakārakāṇām
Locativevaśakārake vaśakārakayoḥ vaśakārakeṣu

Compound vaśakāraka -

Adverb -vaśakārakam -vaśakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria