Declension table of ?vaśakāraka

Deva

MasculineSingularDualPlural
Nominativevaśakārakaḥ vaśakārakau vaśakārakāḥ
Vocativevaśakāraka vaśakārakau vaśakārakāḥ
Accusativevaśakārakam vaśakārakau vaśakārakān
Instrumentalvaśakārakeṇa vaśakārakābhyām vaśakārakaiḥ vaśakārakebhiḥ
Dativevaśakārakāya vaśakārakābhyām vaśakārakebhyaḥ
Ablativevaśakārakāt vaśakārakābhyām vaśakārakebhyaḥ
Genitivevaśakārakasya vaśakārakayoḥ vaśakārakāṇām
Locativevaśakārake vaśakārakayoḥ vaśakārakeṣu

Compound vaśakāraka -

Adverb -vaśakārakam -vaśakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria