Declension table of ?vaśakā

Deva

FeminineSingularDualPlural
Nominativevaśakā vaśake vaśakāḥ
Vocativevaśake vaśake vaśakāḥ
Accusativevaśakām vaśake vaśakāḥ
Instrumentalvaśakayā vaśakābhyām vaśakābhiḥ
Dativevaśakāyai vaśakābhyām vaśakābhyaḥ
Ablativevaśakāyāḥ vaśakābhyām vaśakābhyaḥ
Genitivevaśakāyāḥ vaśakayoḥ vaśakānām
Locativevaśakāyām vaśakayoḥ vaśakāsu

Adverb -vaśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria