Declension table of ?vaśagatā

Deva

FeminineSingularDualPlural
Nominativevaśagatā vaśagate vaśagatāḥ
Vocativevaśagate vaśagate vaśagatāḥ
Accusativevaśagatām vaśagate vaśagatāḥ
Instrumentalvaśagatayā vaśagatābhyām vaśagatābhiḥ
Dativevaśagatāyai vaśagatābhyām vaśagatābhyaḥ
Ablativevaśagatāyāḥ vaśagatābhyām vaśagatābhyaḥ
Genitivevaśagatāyāḥ vaśagatayoḥ vaśagatānām
Locativevaśagatāyām vaśagatayoḥ vaśagatāsu

Adverb -vaśagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria