Declension table of ?vaśagata

Deva

NeuterSingularDualPlural
Nominativevaśagatam vaśagate vaśagatāni
Vocativevaśagata vaśagate vaśagatāni
Accusativevaśagatam vaśagate vaśagatāni
Instrumentalvaśagatena vaśagatābhyām vaśagataiḥ
Dativevaśagatāya vaśagatābhyām vaśagatebhyaḥ
Ablativevaśagatāt vaśagatābhyām vaśagatebhyaḥ
Genitivevaśagatasya vaśagatayoḥ vaśagatānām
Locativevaśagate vaśagatayoḥ vaśagateṣu

Compound vaśagata -

Adverb -vaśagatam -vaśagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria