Declension table of ?vaśagamana

Deva

NeuterSingularDualPlural
Nominativevaśagamanam vaśagamane vaśagamanāni
Vocativevaśagamana vaśagamane vaśagamanāni
Accusativevaśagamanam vaśagamane vaśagamanāni
Instrumentalvaśagamanena vaśagamanābhyām vaśagamanaiḥ
Dativevaśagamanāya vaśagamanābhyām vaśagamanebhyaḥ
Ablativevaśagamanāt vaśagamanābhyām vaśagamanebhyaḥ
Genitivevaśagamanasya vaśagamanayoḥ vaśagamanānām
Locativevaśagamane vaśagamanayoḥ vaśagamaneṣu

Compound vaśagamana -

Adverb -vaśagamanam -vaśagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria