Declension table of ?vaśagāminī

Deva

FeminineSingularDualPlural
Nominativevaśagāminī vaśagāminyau vaśagāminyaḥ
Vocativevaśagāmini vaśagāminyau vaśagāminyaḥ
Accusativevaśagāminīm vaśagāminyau vaśagāminīḥ
Instrumentalvaśagāminyā vaśagāminībhyām vaśagāminībhiḥ
Dativevaśagāminyai vaśagāminībhyām vaśagāminībhyaḥ
Ablativevaśagāminyāḥ vaśagāminībhyām vaśagāminībhyaḥ
Genitivevaśagāminyāḥ vaśagāminyoḥ vaśagāminīnām
Locativevaśagāminyām vaśagāminyoḥ vaśagāminīṣu

Compound vaśagāmini - vaśagāminī -

Adverb -vaśagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria