Declension table of ?vaśagāmin

Deva

NeuterSingularDualPlural
Nominativevaśagāmi vaśagāminī vaśagāmīni
Vocativevaśagāmin vaśagāmi vaśagāminī vaśagāmīni
Accusativevaśagāmi vaśagāminī vaśagāmīni
Instrumentalvaśagāminā vaśagāmibhyām vaśagāmibhiḥ
Dativevaśagāmine vaśagāmibhyām vaśagāmibhyaḥ
Ablativevaśagāminaḥ vaśagāmibhyām vaśagāmibhyaḥ
Genitivevaśagāminaḥ vaśagāminoḥ vaśagāminām
Locativevaśagāmini vaśagāminoḥ vaśagāmiṣu

Compound vaśagāmi -

Adverb -vaśagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria