Declension table of ?vaśagā

Deva

FeminineSingularDualPlural
Nominativevaśagā vaśage vaśagāḥ
Vocativevaśage vaśage vaśagāḥ
Accusativevaśagām vaśage vaśagāḥ
Instrumentalvaśagayā vaśagābhyām vaśagābhiḥ
Dativevaśagāyai vaśagābhyām vaśagābhyaḥ
Ablativevaśagāyāḥ vaśagābhyām vaśagābhyaḥ
Genitivevaśagāyāḥ vaśagayoḥ vaśagānām
Locativevaśagāyām vaśagayoḥ vaśagāsu

Adverb -vaśagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria