Declension table of vaśaga

Deva

NeuterSingularDualPlural
Nominativevaśagam vaśage vaśagāni
Vocativevaśaga vaśage vaśagāni
Accusativevaśagam vaśage vaśagāni
Instrumentalvaśagena vaśagābhyām vaśagaiḥ
Dativevaśagāya vaśagābhyām vaśagebhyaḥ
Ablativevaśagāt vaśagābhyām vaśagebhyaḥ
Genitivevaśagasya vaśagayoḥ vaśagānām
Locativevaśage vaśagayoḥ vaśageṣu

Compound vaśaga -

Adverb -vaśagam -vaśagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria