Declension table of ?vaśāyitā

Deva

FeminineSingularDualPlural
Nominativevaśāyitā vaśāyite vaśāyitāḥ
Vocativevaśāyite vaśāyite vaśāyitāḥ
Accusativevaśāyitām vaśāyite vaśāyitāḥ
Instrumentalvaśāyitayā vaśāyitābhyām vaśāyitābhiḥ
Dativevaśāyitāyai vaśāyitābhyām vaśāyitābhyaḥ
Ablativevaśāyitāyāḥ vaśāyitābhyām vaśāyitābhyaḥ
Genitivevaśāyitāyāḥ vaśāyitayoḥ vaśāyitānām
Locativevaśāyitāyām vaśāyitayoḥ vaśāyitāsu

Adverb -vaśāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria