Declension table of ?vaśāyita

Deva

NeuterSingularDualPlural
Nominativevaśāyitam vaśāyite vaśāyitāni
Vocativevaśāyita vaśāyite vaśāyitāni
Accusativevaśāyitam vaśāyite vaśāyitāni
Instrumentalvaśāyitena vaśāyitābhyām vaśāyitaiḥ
Dativevaśāyitāya vaśāyitābhyām vaśāyitebhyaḥ
Ablativevaśāyitāt vaśāyitābhyām vaśāyitebhyaḥ
Genitivevaśāyitasya vaśāyitayoḥ vaśāyitānām
Locativevaśāyite vaśāyitayoḥ vaśāyiteṣu

Compound vaśāyita -

Adverb -vaśāyitam -vaśāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria