Declension table of ?vaśāyātā

Deva

FeminineSingularDualPlural
Nominativevaśāyātā vaśāyāte vaśāyātāḥ
Vocativevaśāyāte vaśāyāte vaśāyātāḥ
Accusativevaśāyātām vaśāyāte vaśāyātāḥ
Instrumentalvaśāyātayā vaśāyātābhyām vaśāyātābhiḥ
Dativevaśāyātāyai vaśāyātābhyām vaśāyātābhyaḥ
Ablativevaśāyātāyāḥ vaśāyātābhyām vaśāyātābhyaḥ
Genitivevaśāyātāyāḥ vaśāyātayoḥ vaśāyātānām
Locativevaśāyātāyām vaśāyātayoḥ vaśāyātāsu

Adverb -vaśāyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria