Declension table of ?vaśātva

Deva

NeuterSingularDualPlural
Nominativevaśātvam vaśātve vaśātvāni
Vocativevaśātva vaśātve vaśātvāni
Accusativevaśātvam vaśātve vaśātvāni
Instrumentalvaśātvena vaśātvābhyām vaśātvaiḥ
Dativevaśātvāya vaśātvābhyām vaśātvebhyaḥ
Ablativevaśātvāt vaśātvābhyām vaśātvebhyaḥ
Genitivevaśātvasya vaśātvayoḥ vaśātvānām
Locativevaśātve vaśātvayoḥ vaśātveṣu

Compound vaśātva -

Adverb -vaśātvam -vaśātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria