Declension table of ?vaśānuga

Deva

MasculineSingularDualPlural
Nominativevaśānugaḥ vaśānugau vaśānugāḥ
Vocativevaśānuga vaśānugau vaśānugāḥ
Accusativevaśānugam vaśānugau vaśānugān
Instrumentalvaśānugena vaśānugābhyām vaśānugaiḥ vaśānugebhiḥ
Dativevaśānugāya vaśānugābhyām vaśānugebhyaḥ
Ablativevaśānugāt vaśānugābhyām vaśānugebhyaḥ
Genitivevaśānugasya vaśānugayoḥ vaśānugānām
Locativevaśānuge vaśānugayoḥ vaśānugeṣu

Compound vaśānuga -

Adverb -vaśānugam -vaśānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria