Declension table of ?vaśānnā

Deva

FeminineSingularDualPlural
Nominativevaśānnā vaśānne vaśānnāḥ
Vocativevaśānne vaśānne vaśānnāḥ
Accusativevaśānnām vaśānne vaśānnāḥ
Instrumentalvaśānnayā vaśānnābhyām vaśānnābhiḥ
Dativevaśānnāyai vaśānnābhyām vaśānnābhyaḥ
Ablativevaśānnāyāḥ vaśānnābhyām vaśānnābhyaḥ
Genitivevaśānnāyāḥ vaśānnayoḥ vaśānnānām
Locativevaśānnāyām vaśānnayoḥ vaśānnāsu

Adverb -vaśānnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria