Declension table of ?vaśānna

Deva

NeuterSingularDualPlural
Nominativevaśānnam vaśānne vaśānnāni
Vocativevaśānna vaśānne vaśānnāni
Accusativevaśānnam vaśānne vaśānnāni
Instrumentalvaśānnena vaśānnābhyām vaśānnaiḥ
Dativevaśānnāya vaśānnābhyām vaśānnebhyaḥ
Ablativevaśānnāt vaśānnābhyām vaśānnebhyaḥ
Genitivevaśānnasya vaśānnayoḥ vaśānnānām
Locativevaśānne vaśānnayoḥ vaśānneṣu

Compound vaśānna -

Adverb -vaśānnam -vaśānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria