Declension table of ?vaśāmatā

Deva

FeminineSingularDualPlural
Nominativevaśāmatā vaśāmate vaśāmatāḥ
Vocativevaśāmate vaśāmate vaśāmatāḥ
Accusativevaśāmatām vaśāmate vaśāmatāḥ
Instrumentalvaśāmatayā vaśāmatābhyām vaśāmatābhiḥ
Dativevaśāmatāyai vaśāmatābhyām vaśāmatābhyaḥ
Ablativevaśāmatāyāḥ vaśāmatābhyām vaśāmatābhyaḥ
Genitivevaśāmatāyāḥ vaśāmatayoḥ vaśāmatānām
Locativevaśāmatāyām vaśāmatayoḥ vaśāmatāsu

Adverb -vaśāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria