Declension table of ?vaśāmat

Deva

NeuterSingularDualPlural
Nominativevaśāmat vaśāmantī vaśāmatī vaśāmanti
Vocativevaśāmat vaśāmantī vaśāmatī vaśāmanti
Accusativevaśāmat vaśāmantī vaśāmatī vaśāmanti
Instrumentalvaśāmatā vaśāmadbhyām vaśāmadbhiḥ
Dativevaśāmate vaśāmadbhyām vaśāmadbhyaḥ
Ablativevaśāmataḥ vaśāmadbhyām vaśāmadbhyaḥ
Genitivevaśāmataḥ vaśāmatoḥ vaśāmatām
Locativevaśāmati vaśāmatoḥ vaśāmatsu

Adverb -vaśāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria