Declension table of ?vaśāmakha

Deva

MasculineSingularDualPlural
Nominativevaśāmakhaḥ vaśāmakhau vaśāmakhāḥ
Vocativevaśāmakha vaśāmakhau vaśāmakhāḥ
Accusativevaśāmakham vaśāmakhau vaśāmakhān
Instrumentalvaśāmakhena vaśāmakhābhyām vaśāmakhaiḥ vaśāmakhebhiḥ
Dativevaśāmakhāya vaśāmakhābhyām vaśāmakhebhyaḥ
Ablativevaśāmakhāt vaśāmakhābhyām vaśāmakhebhyaḥ
Genitivevaśāmakhasya vaśāmakhayoḥ vaśāmakhānām
Locativevaśāmakhe vaśāmakhayoḥ vaśāmakheṣu

Compound vaśāmakha -

Adverb -vaśāmakham -vaśāmakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria