Declension table of ?vaśājāta

Deva

NeuterSingularDualPlural
Nominativevaśājātam vaśājāte vaśājātāni
Vocativevaśājāta vaśājāte vaśājātāni
Accusativevaśājātam vaśājāte vaśājātāni
Instrumentalvaśājātena vaśājātābhyām vaśājātaiḥ
Dativevaśājātāya vaśājātābhyām vaśājātebhyaḥ
Ablativevaśājātāt vaśājātābhyām vaśājātebhyaḥ
Genitivevaśājātasya vaśājātayoḥ vaśājātānām
Locativevaśājāte vaśājātayoḥ vaśājāteṣu

Compound vaśājāta -

Adverb -vaśājātam -vaśājātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria