Declension table of ?vaśāgatā

Deva

FeminineSingularDualPlural
Nominativevaśāgatā vaśāgate vaśāgatāḥ
Vocativevaśāgate vaśāgate vaśāgatāḥ
Accusativevaśāgatām vaśāgate vaśāgatāḥ
Instrumentalvaśāgatayā vaśāgatābhyām vaśāgatābhiḥ
Dativevaśāgatāyai vaśāgatābhyām vaśāgatābhyaḥ
Ablativevaśāgatāyāḥ vaśāgatābhyām vaśāgatābhyaḥ
Genitivevaśāgatāyāḥ vaśāgatayoḥ vaśāgatānām
Locativevaśāgatāyām vaśāgatayoḥ vaśāgatāsu

Adverb -vaśāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria