Declension table of ?vaśāgata

Deva

MasculineSingularDualPlural
Nominativevaśāgataḥ vaśāgatau vaśāgatāḥ
Vocativevaśāgata vaśāgatau vaśāgatāḥ
Accusativevaśāgatam vaśāgatau vaśāgatān
Instrumentalvaśāgatena vaśāgatābhyām vaśāgataiḥ vaśāgatebhiḥ
Dativevaśāgatāya vaśāgatābhyām vaśāgatebhyaḥ
Ablativevaśāgatāt vaśāgatābhyām vaśāgatebhyaḥ
Genitivevaśāgatasya vaśāgatayoḥ vaśāgatānām
Locativevaśāgate vaśāgatayoḥ vaśāgateṣu

Compound vaśāgata -

Adverb -vaśāgatam -vaśāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria