Declension table of ?vaśaṃvadita

Deva

NeuterSingularDualPlural
Nominativevaśaṃvaditam vaśaṃvadite vaśaṃvaditāni
Vocativevaśaṃvadita vaśaṃvadite vaśaṃvaditāni
Accusativevaśaṃvaditam vaśaṃvadite vaśaṃvaditāni
Instrumentalvaśaṃvaditena vaśaṃvaditābhyām vaśaṃvaditaiḥ
Dativevaśaṃvaditāya vaśaṃvaditābhyām vaśaṃvaditebhyaḥ
Ablativevaśaṃvaditāt vaśaṃvaditābhyām vaśaṃvaditebhyaḥ
Genitivevaśaṃvaditasya vaśaṃvaditayoḥ vaśaṃvaditānām
Locativevaśaṃvadite vaśaṃvaditayoḥ vaśaṃvaditeṣu

Compound vaśaṃvadita -

Adverb -vaśaṃvaditam -vaśaṃvaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria