Declension table of ?vaśaṃvadatva

Deva

NeuterSingularDualPlural
Nominativevaśaṃvadatvam vaśaṃvadatve vaśaṃvadatvāni
Vocativevaśaṃvadatva vaśaṃvadatve vaśaṃvadatvāni
Accusativevaśaṃvadatvam vaśaṃvadatve vaśaṃvadatvāni
Instrumentalvaśaṃvadatvena vaśaṃvadatvābhyām vaśaṃvadatvaiḥ
Dativevaśaṃvadatvāya vaśaṃvadatvābhyām vaśaṃvadatvebhyaḥ
Ablativevaśaṃvadatvāt vaśaṃvadatvābhyām vaśaṃvadatvebhyaḥ
Genitivevaśaṃvadatvasya vaśaṃvadatvayoḥ vaśaṃvadatvānām
Locativevaśaṃvadatve vaśaṃvadatvayoḥ vaśaṃvadatveṣu

Compound vaśaṃvadatva -

Adverb -vaśaṃvadatvam -vaśaṃvadatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria