Declension table of vaśaṃvada

Deva

NeuterSingularDualPlural
Nominativevaśaṃvadam vaśaṃvade vaśaṃvadāni
Vocativevaśaṃvada vaśaṃvade vaśaṃvadāni
Accusativevaśaṃvadam vaśaṃvade vaśaṃvadāni
Instrumentalvaśaṃvadena vaśaṃvadābhyām vaśaṃvadaiḥ
Dativevaśaṃvadāya vaśaṃvadābhyām vaśaṃvadebhyaḥ
Ablativevaśaṃvadāt vaśaṃvadābhyām vaśaṃvadebhyaḥ
Genitivevaśaṃvadasya vaśaṃvadayoḥ vaśaṃvadānām
Locativevaśaṃvade vaśaṃvadayoḥ vaśaṃvadeṣu

Compound vaśaṃvada -

Adverb -vaśaṃvadam -vaśaṃvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria