Declension table of ?vaśaṅkara

Deva

MasculineSingularDualPlural
Nominativevaśaṅkaraḥ vaśaṅkarau vaśaṅkarāḥ
Vocativevaśaṅkara vaśaṅkarau vaśaṅkarāḥ
Accusativevaśaṅkaram vaśaṅkarau vaśaṅkarān
Instrumentalvaśaṅkareṇa vaśaṅkarābhyām vaśaṅkaraiḥ vaśaṅkarebhiḥ
Dativevaśaṅkarāya vaśaṅkarābhyām vaśaṅkarebhyaḥ
Ablativevaśaṅkarāt vaśaṅkarābhyām vaśaṅkarebhyaḥ
Genitivevaśaṅkarasya vaśaṅkarayoḥ vaśaṅkarāṇām
Locativevaśaṅkare vaśaṅkarayoḥ vaśaṅkareṣu

Compound vaśaṅkara -

Adverb -vaśaṅkaram -vaśaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria