Declension table of ?vaśaṅkṛtā

Deva

FeminineSingularDualPlural
Nominativevaśaṅkṛtā vaśaṅkṛte vaśaṅkṛtāḥ
Vocativevaśaṅkṛte vaśaṅkṛte vaśaṅkṛtāḥ
Accusativevaśaṅkṛtām vaśaṅkṛte vaśaṅkṛtāḥ
Instrumentalvaśaṅkṛtayā vaśaṅkṛtābhyām vaśaṅkṛtābhiḥ
Dativevaśaṅkṛtāyai vaśaṅkṛtābhyām vaśaṅkṛtābhyaḥ
Ablativevaśaṅkṛtāyāḥ vaśaṅkṛtābhyām vaśaṅkṛtābhyaḥ
Genitivevaśaṅkṛtāyāḥ vaśaṅkṛtayoḥ vaśaṅkṛtānām
Locativevaśaṅkṛtāyām vaśaṅkṛtayoḥ vaśaṅkṛtāsu

Adverb -vaśaṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria