Declension table of ?vaśaṅkṛta

Deva

MasculineSingularDualPlural
Nominativevaśaṅkṛtaḥ vaśaṅkṛtau vaśaṅkṛtāḥ
Vocativevaśaṅkṛta vaśaṅkṛtau vaśaṅkṛtāḥ
Accusativevaśaṅkṛtam vaśaṅkṛtau vaśaṅkṛtān
Instrumentalvaśaṅkṛtena vaśaṅkṛtābhyām vaśaṅkṛtaiḥ vaśaṅkṛtebhiḥ
Dativevaśaṅkṛtāya vaśaṅkṛtābhyām vaśaṅkṛtebhyaḥ
Ablativevaśaṅkṛtāt vaśaṅkṛtābhyām vaśaṅkṛtebhyaḥ
Genitivevaśaṅkṛtasya vaśaṅkṛtayoḥ vaśaṅkṛtānām
Locativevaśaṅkṛte vaśaṅkṛtayoḥ vaśaṅkṛteṣu

Compound vaśaṅkṛta -

Adverb -vaśaṅkṛtam -vaśaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria