Declension table of ?vaśaṅgata

Deva

NeuterSingularDualPlural
Nominativevaśaṅgatam vaśaṅgate vaśaṅgatāni
Vocativevaśaṅgata vaśaṅgate vaśaṅgatāni
Accusativevaśaṅgatam vaśaṅgate vaśaṅgatāni
Instrumentalvaśaṅgatena vaśaṅgatābhyām vaśaṅgataiḥ
Dativevaśaṅgatāya vaśaṅgatābhyām vaśaṅgatebhyaḥ
Ablativevaśaṅgatāt vaśaṅgatābhyām vaśaṅgatebhyaḥ
Genitivevaśaṅgatasya vaśaṅgatayoḥ vaśaṅgatānām
Locativevaśaṅgate vaśaṅgatayoḥ vaśaṅgateṣu

Compound vaśaṅgata -

Adverb -vaśaṅgatam -vaśaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria