Declension table of ?vaśaṅgata

Deva

MasculineSingularDualPlural
Nominativevaśaṅgataḥ vaśaṅgatau vaśaṅgatāḥ
Vocativevaśaṅgata vaśaṅgatau vaśaṅgatāḥ
Accusativevaśaṅgatam vaśaṅgatau vaśaṅgatān
Instrumentalvaśaṅgatena vaśaṅgatābhyām vaśaṅgataiḥ vaśaṅgatebhiḥ
Dativevaśaṅgatāya vaśaṅgatābhyām vaśaṅgatebhyaḥ
Ablativevaśaṅgatāt vaśaṅgatābhyām vaśaṅgatebhyaḥ
Genitivevaśaṅgatasya vaśaṅgatayoḥ vaśaṅgatānām
Locativevaśaṅgate vaśaṅgatayoḥ vaśaṅgateṣu

Compound vaśaṅgata -

Adverb -vaśaṅgatam -vaśaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria