Declension table of ?vaśaṅgama

Deva

MasculineSingularDualPlural
Nominativevaśaṅgamaḥ vaśaṅgamau vaśaṅgamāḥ
Vocativevaśaṅgama vaśaṅgamau vaśaṅgamāḥ
Accusativevaśaṅgamam vaśaṅgamau vaśaṅgamān
Instrumentalvaśaṅgamena vaśaṅgamābhyām vaśaṅgamaiḥ vaśaṅgamebhiḥ
Dativevaśaṅgamāya vaśaṅgamābhyām vaśaṅgamebhyaḥ
Ablativevaśaṅgamāt vaśaṅgamābhyām vaśaṅgamebhyaḥ
Genitivevaśaṅgamasya vaśaṅgamayoḥ vaśaṅgamānām
Locativevaśaṅgame vaśaṅgamayoḥ vaśaṅgameṣu

Compound vaśaṅgama -

Adverb -vaśaṅgamam -vaśaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria