Declension table of vaśa

Deva

NeuterSingularDualPlural
Nominativevaśam vaśe vaśāni
Vocativevaśa vaśe vaśāni
Accusativevaśam vaśe vaśāni
Instrumentalvaśena vaśābhyām vaśaiḥ
Dativevaśāya vaśābhyām vaśebhyaḥ
Ablativevaśāt vaśābhyām vaśebhyaḥ
Genitivevaśasya vaśayoḥ vaśānām
Locativevaśe vaśayoḥ vaśeṣu

Compound vaśa -

Adverb -vaśam -vaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria