Declension table of ?vayya

Deva

MasculineSingularDualPlural
Nominativevayyaḥ vayyau vayyāḥ
Vocativevayya vayyau vayyāḥ
Accusativevayyam vayyau vayyān
Instrumentalvayyena vayyābhyām vayyaiḥ vayyebhiḥ
Dativevayyāya vayyābhyām vayyebhyaḥ
Ablativevayyāt vayyābhyām vayyebhyaḥ
Genitivevayyasya vayyayoḥ vayyānām
Locativevayye vayyayoḥ vayyeṣu

Compound vayya -

Adverb -vayyam -vayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria