Declension table of ?vayunavat

Deva

NeuterSingularDualPlural
Nominativevayunavat vayunavantī vayunavatī vayunavanti
Vocativevayunavat vayunavantī vayunavatī vayunavanti
Accusativevayunavat vayunavantī vayunavatī vayunavanti
Instrumentalvayunavatā vayunavadbhyām vayunavadbhiḥ
Dativevayunavate vayunavadbhyām vayunavadbhyaḥ
Ablativevayunavataḥ vayunavadbhyām vayunavadbhyaḥ
Genitivevayunavataḥ vayunavatoḥ vayunavatām
Locativevayunavati vayunavatoḥ vayunavatsu

Adverb -vayunavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria