Declension table of ?vayunavat

Deva

MasculineSingularDualPlural
Nominativevayunavān vayunavantau vayunavantaḥ
Vocativevayunavan vayunavantau vayunavantaḥ
Accusativevayunavantam vayunavantau vayunavataḥ
Instrumentalvayunavatā vayunavadbhyām vayunavadbhiḥ
Dativevayunavate vayunavadbhyām vayunavadbhyaḥ
Ablativevayunavataḥ vayunavadbhyām vayunavadbhyaḥ
Genitivevayunavataḥ vayunavatoḥ vayunavatām
Locativevayunavati vayunavatoḥ vayunavatsu

Compound vayunavat -

Adverb -vayunavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria