Declension table of ?vayunādhā

Deva

MasculineSingularDualPlural
Nominativevayunādhāḥ vayunādhau vayunādhāḥ
Vocativevayunādhāḥ vayunādhau vayunādhāḥ
Accusativevayunādhām vayunādhau vayunādhāḥ vayunādhaḥ
Instrumentalvayunādhā vayunādhābhyām vayunādhābhiḥ
Dativevayunādhe vayunādhābhyām vayunādhābhyaḥ
Ablativevayunādhaḥ vayunādhābhyām vayunādhābhyaḥ
Genitivevayunādhaḥ vayunādhoḥ vayunādhām vayunādhanām
Locativevayunādhi vayunādhoḥ vayunādhāsu

Compound vayunādhā -

Adverb -vayunādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria