Declension table of ?vayunādhā

Deva

FeminineSingularDualPlural
Nominativevayunādhā vayunādhe vayunādhāḥ
Vocativevayunādhe vayunādhe vayunādhāḥ
Accusativevayunādhām vayunādhe vayunādhāḥ
Instrumentalvayunādhayā vayunādhābhyām vayunādhābhiḥ
Dativevayunādhāyai vayunādhābhyām vayunādhābhyaḥ
Ablativevayunādhāyāḥ vayunādhābhyām vayunādhābhyaḥ
Genitivevayunādhāyāḥ vayunādhayoḥ vayunādhānām
Locativevayunādhāyām vayunādhayoḥ vayunādhāsu

Adverb -vayunādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria