Declension table of ?vayunādha

Deva

MasculineSingularDualPlural
Nominativevayunādhaḥ vayunādhau vayunādhāḥ
Vocativevayunādha vayunādhau vayunādhāḥ
Accusativevayunādham vayunādhau vayunādhān
Instrumentalvayunādhena vayunādhābhyām vayunādhaiḥ vayunādhebhiḥ
Dativevayunādhāya vayunādhābhyām vayunādhebhyaḥ
Ablativevayunādhāt vayunādhābhyām vayunādhebhyaḥ
Genitivevayunādhasya vayunādhayoḥ vayunādhānām
Locativevayunādhe vayunādhayoḥ vayunādheṣu

Compound vayunādha -

Adverb -vayunādham -vayunādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria