Declension table of ?vayovidha

Deva

NeuterSingularDualPlural
Nominativevayovidham vayovidhe vayovidhāni
Vocativevayovidha vayovidhe vayovidhāni
Accusativevayovidham vayovidhe vayovidhāni
Instrumentalvayovidhena vayovidhābhyām vayovidhaiḥ
Dativevayovidhāya vayovidhābhyām vayovidhebhyaḥ
Ablativevayovidhāt vayovidhābhyām vayovidhebhyaḥ
Genitivevayovidhasya vayovidhayoḥ vayovidhānām
Locativevayovidhe vayovidhayoḥ vayovidheṣu

Compound vayovidha -

Adverb -vayovidham -vayovidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria