Declension table of ?vayovaṅga

Deva

NeuterSingularDualPlural
Nominativevayovaṅgam vayovaṅge vayovaṅgāni
Vocativevayovaṅga vayovaṅge vayovaṅgāni
Accusativevayovaṅgam vayovaṅge vayovaṅgāni
Instrumentalvayovaṅgena vayovaṅgābhyām vayovaṅgaiḥ
Dativevayovaṅgāya vayovaṅgābhyām vayovaṅgebhyaḥ
Ablativevayovaṅgāt vayovaṅgābhyām vayovaṅgebhyaḥ
Genitivevayovaṅgasya vayovaṅgayoḥ vayovaṅgānām
Locativevayovaṅge vayovaṅgayoḥ vayovaṅgeṣu

Compound vayovaṅga -

Adverb -vayovaṅgam -vayovaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria