Declension table of ?vayovṛddhā

Deva

FeminineSingularDualPlural
Nominativevayovṛddhā vayovṛddhe vayovṛddhāḥ
Vocativevayovṛddhe vayovṛddhe vayovṛddhāḥ
Accusativevayovṛddhām vayovṛddhe vayovṛddhāḥ
Instrumentalvayovṛddhayā vayovṛddhābhyām vayovṛddhābhiḥ
Dativevayovṛddhāyai vayovṛddhābhyām vayovṛddhābhyaḥ
Ablativevayovṛddhāyāḥ vayovṛddhābhyām vayovṛddhābhyaḥ
Genitivevayovṛddhāyāḥ vayovṛddhayoḥ vayovṛddhānām
Locativevayovṛddhāyām vayovṛddhayoḥ vayovṛddhāsu

Adverb -vayovṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria