Declension table of vayovṛddha

Deva

MasculineSingularDualPlural
Nominativevayovṛddhaḥ vayovṛddhau vayovṛddhāḥ
Vocativevayovṛddha vayovṛddhau vayovṛddhāḥ
Accusativevayovṛddham vayovṛddhau vayovṛddhān
Instrumentalvayovṛddhena vayovṛddhābhyām vayovṛddhaiḥ vayovṛddhebhiḥ
Dativevayovṛddhāya vayovṛddhābhyām vayovṛddhebhyaḥ
Ablativevayovṛddhāt vayovṛddhābhyām vayovṛddhebhyaḥ
Genitivevayovṛddhasya vayovṛddhayoḥ vayovṛddhānām
Locativevayovṛddhe vayovṛddhayoḥ vayovṛddheṣu

Compound vayovṛddha -

Adverb -vayovṛddham -vayovṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria